Sanskrit tools

Sanskrit declension


Declension of ऋष्टा ṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋष्टा ṛṣṭā
ऋष्टे ṛṣṭe
ऋष्टाः ṛṣṭāḥ
Vocative ऋष्टे ṛṣṭe
ऋष्टे ṛṣṭe
ऋष्टाः ṛṣṭāḥ
Accusative ऋष्टाम् ṛṣṭām
ऋष्टे ṛṣṭe
ऋष्टाः ṛṣṭāḥ
Instrumental ऋष्टया ṛṣṭayā
ऋष्टाभ्याम् ṛṣṭābhyām
ऋष्टाभिः ṛṣṭābhiḥ
Dative ऋष्टायै ṛṣṭāyai
ऋष्टाभ्याम् ṛṣṭābhyām
ऋष्टाभ्यः ṛṣṭābhyaḥ
Ablative ऋष्टायाः ṛṣṭāyāḥ
ऋष्टाभ्याम् ṛṣṭābhyām
ऋष्टाभ्यः ṛṣṭābhyaḥ
Genitive ऋष्टायाः ṛṣṭāyāḥ
ऋष्टयोः ṛṣṭayoḥ
ऋष्टानाम् ṛṣṭānām
Locative ऋष्टायाम् ṛṣṭāyām
ऋष्टयोः ṛṣṭayoḥ
ऋष्टासु ṛṣṭāsu