Singular | Dual | Plural | |
Nominative |
ऋष्टा
ṛṣṭā |
ऋष्टे
ṛṣṭe |
ऋष्टाः
ṛṣṭāḥ |
Vocative |
ऋष्टे
ṛṣṭe |
ऋष्टे
ṛṣṭe |
ऋष्टाः
ṛṣṭāḥ |
Accusative |
ऋष्टाम्
ṛṣṭām |
ऋष्टे
ṛṣṭe |
ऋष्टाः
ṛṣṭāḥ |
Instrumental |
ऋष्टया
ṛṣṭayā |
ऋष्टाभ्याम्
ṛṣṭābhyām |
ऋष्टाभिः
ṛṣṭābhiḥ |
Dative |
ऋष्टायै
ṛṣṭāyai |
ऋष्टाभ्याम्
ṛṣṭābhyām |
ऋष्टाभ्यः
ṛṣṭābhyaḥ |
Ablative |
ऋष्टायाः
ṛṣṭāyāḥ |
ऋष्टाभ्याम्
ṛṣṭābhyām |
ऋष्टाभ्यः
ṛṣṭābhyaḥ |
Genitive |
ऋष्टायाः
ṛṣṭāyāḥ |
ऋष्टयोः
ṛṣṭayoḥ |
ऋष्टानाम्
ṛṣṭānām |
Locative |
ऋष्टायाम्
ṛṣṭāyām |
ऋष्टयोः
ṛṣṭayoḥ |
ऋष्टासु
ṛṣṭāsu |