Sanskrit tools

Sanskrit declension


Declension of ऋष्ट ṛṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋष्टम् ṛṣṭam
ऋष्टे ṛṣṭe
ऋष्टानि ṛṣṭāni
Vocative ऋष्ट ṛṣṭa
ऋष्टे ṛṣṭe
ऋष्टानि ṛṣṭāni
Accusative ऋष्टम् ṛṣṭam
ऋष्टे ṛṣṭe
ऋष्टानि ṛṣṭāni
Instrumental ऋष्टेन ṛṣṭena
ऋष्टाभ्याम् ṛṣṭābhyām
ऋष्टैः ṛṣṭaiḥ
Dative ऋष्टाय ṛṣṭāya
ऋष्टाभ्याम् ṛṣṭābhyām
ऋष्टेभ्यः ṛṣṭebhyaḥ
Ablative ऋष्टात् ṛṣṭāt
ऋष्टाभ्याम् ṛṣṭābhyām
ऋष्टेभ्यः ṛṣṭebhyaḥ
Genitive ऋष्टस्य ṛṣṭasya
ऋष्टयोः ṛṣṭayoḥ
ऋष्टानाम् ṛṣṭānām
Locative ऋष्टे ṛṣṭe
ऋष्टयोः ṛṣṭayoḥ
ऋष्टेषु ṛṣṭeṣu