Singular | Dual | Plural | |
Nominative |
ऋष्टम्
ṛṣṭam |
ऋष्टे
ṛṣṭe |
ऋष्टानि
ṛṣṭāni |
Vocative |
ऋष्ट
ṛṣṭa |
ऋष्टे
ṛṣṭe |
ऋष्टानि
ṛṣṭāni |
Accusative |
ऋष्टम्
ṛṣṭam |
ऋष्टे
ṛṣṭe |
ऋष्टानि
ṛṣṭāni |
Instrumental |
ऋष्टेन
ṛṣṭena |
ऋष्टाभ्याम्
ṛṣṭābhyām |
ऋष्टैः
ṛṣṭaiḥ |
Dative |
ऋष्टाय
ṛṣṭāya |
ऋष्टाभ्याम्
ṛṣṭābhyām |
ऋष्टेभ्यः
ṛṣṭebhyaḥ |
Ablative |
ऋष्टात्
ṛṣṭāt |
ऋष्टाभ्याम्
ṛṣṭābhyām |
ऋष्टेभ्यः
ṛṣṭebhyaḥ |
Genitive |
ऋष्टस्य
ṛṣṭasya |
ऋष्टयोः
ṛṣṭayoḥ |
ऋष्टानाम्
ṛṣṭānām |
Locative |
ऋष्टे
ṛṣṭe |
ऋष्टयोः
ṛṣṭayoḥ |
ऋष्टेषु
ṛṣṭeṣu |