Singular | Dual | Plural | |
Nominative |
ऋष्टिः
ṛṣṭiḥ |
ऋष्टी
ṛṣṭī |
ऋष्टयः
ṛṣṭayaḥ |
Vocative |
ऋष्टे
ṛṣṭe |
ऋष्टी
ṛṣṭī |
ऋष्टयः
ṛṣṭayaḥ |
Accusative |
ऋष्टिम्
ṛṣṭim |
ऋष्टी
ṛṣṭī |
ऋष्टीः
ṛṣṭīḥ |
Instrumental |
ऋष्ट्या
ṛṣṭyā |
ऋष्टिभ्याम्
ṛṣṭibhyām |
ऋष्टिभिः
ṛṣṭibhiḥ |
Dative |
ऋष्टये
ṛṣṭaye ऋष्ट्यै ṛṣṭyai |
ऋष्टिभ्याम्
ṛṣṭibhyām |
ऋष्टिभ्यः
ṛṣṭibhyaḥ |
Ablative |
ऋष्टेः
ṛṣṭeḥ ऋष्ट्याः ṛṣṭyāḥ |
ऋष्टिभ्याम्
ṛṣṭibhyām |
ऋष्टिभ्यः
ṛṣṭibhyaḥ |
Genitive |
ऋष्टेः
ṛṣṭeḥ ऋष्ट्याः ṛṣṭyāḥ |
ऋष्ट्योः
ṛṣṭyoḥ |
ऋष्टीनाम्
ṛṣṭīnām |
Locative |
ऋष्टौ
ṛṣṭau ऋष्ट्याम् ṛṣṭyām |
ऋष्ट्योः
ṛṣṭyoḥ |
ऋष्टिषु
ṛṣṭiṣu |