Sanskrit tools

Sanskrit declension


Declension of ऋष्टि ṛṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋष्टिः ṛṣṭiḥ
ऋष्टी ṛṣṭī
ऋष्टयः ṛṣṭayaḥ
Vocative ऋष्टे ṛṣṭe
ऋष्टी ṛṣṭī
ऋष्टयः ṛṣṭayaḥ
Accusative ऋष्टिम् ṛṣṭim
ऋष्टी ṛṣṭī
ऋष्टीः ṛṣṭīḥ
Instrumental ऋष्ट्या ṛṣṭyā
ऋष्टिभ्याम् ṛṣṭibhyām
ऋष्टिभिः ṛṣṭibhiḥ
Dative ऋष्टये ṛṣṭaye
ऋष्ट्यै ṛṣṭyai
ऋष्टिभ्याम् ṛṣṭibhyām
ऋष्टिभ्यः ṛṣṭibhyaḥ
Ablative ऋष्टेः ṛṣṭeḥ
ऋष्ट्याः ṛṣṭyāḥ
ऋष्टिभ्याम् ṛṣṭibhyām
ऋष्टिभ्यः ṛṣṭibhyaḥ
Genitive ऋष्टेः ṛṣṭeḥ
ऋष्ट्याः ṛṣṭyāḥ
ऋष्ट्योः ṛṣṭyoḥ
ऋष्टीनाम् ṛṣṭīnām
Locative ऋष्टौ ṛṣṭau
ऋष्ट्याम् ṛṣṭyām
ऋष्ट्योः ṛṣṭyoḥ
ऋष्टिषु ṛṣṭiṣu