Singular | Dual | Plural | |
Nominative |
ऋष्टिमत्
ṛṣṭimat |
ऋष्टिमती
ṛṣṭimatī |
ऋष्टिमन्ति
ṛṣṭimanti |
Vocative |
ऋष्टिमत्
ṛṣṭimat |
ऋष्टिमती
ṛṣṭimatī |
ऋष्टिमन्ति
ṛṣṭimanti |
Accusative |
ऋष्टिमत्
ṛṣṭimat |
ऋष्टिमती
ṛṣṭimatī |
ऋष्टिमन्ति
ṛṣṭimanti |
Instrumental |
ऋष्टिमता
ṛṣṭimatā |
ऋष्टिमद्भ्याम्
ṛṣṭimadbhyām |
ऋष्टिमद्भिः
ṛṣṭimadbhiḥ |
Dative |
ऋष्टिमते
ṛṣṭimate |
ऋष्टिमद्भ्याम्
ṛṣṭimadbhyām |
ऋष्टिमद्भ्यः
ṛṣṭimadbhyaḥ |
Ablative |
ऋष्टिमतः
ṛṣṭimataḥ |
ऋष्टिमद्भ्याम्
ṛṣṭimadbhyām |
ऋष्टिमद्भ्यः
ṛṣṭimadbhyaḥ |
Genitive |
ऋष्टिमतः
ṛṣṭimataḥ |
ऋष्टिमतोः
ṛṣṭimatoḥ |
ऋष्टिमताम्
ṛṣṭimatām |
Locative |
ऋष्टिमति
ṛṣṭimati |
ऋष्टिमतोः
ṛṣṭimatoḥ |
ऋष्टिमत्सु
ṛṣṭimatsu |