Sanskrit tools

Sanskrit declension


Declension of ऋष्टिविद्युत् ṛṣṭividyut, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative ऋष्टिविद्युत् ṛṣṭividyut
ऋष्टिविद्युती ṛṣṭividyutī
ऋष्टिविद्युन्ति ṛṣṭividyunti
Vocative ऋष्टिविद्युत् ṛṣṭividyut
ऋष्टिविद्युती ṛṣṭividyutī
ऋष्टिविद्युन्ति ṛṣṭividyunti
Accusative ऋष्टिविद्युत् ṛṣṭividyut
ऋष्टिविद्युती ṛṣṭividyutī
ऋष्टिविद्युन्ति ṛṣṭividyunti
Instrumental ऋष्टिविद्युता ṛṣṭividyutā
ऋष्टिविद्युद्भ्याम् ṛṣṭividyudbhyām
ऋष्टिविद्युद्भिः ṛṣṭividyudbhiḥ
Dative ऋष्टिविद्युते ṛṣṭividyute
ऋष्टिविद्युद्भ्याम् ṛṣṭividyudbhyām
ऋष्टिविद्युद्भ्यः ṛṣṭividyudbhyaḥ
Ablative ऋष्टिविद्युतः ṛṣṭividyutaḥ
ऋष्टिविद्युद्भ्याम् ṛṣṭividyudbhyām
ऋष्टिविद्युद्भ्यः ṛṣṭividyudbhyaḥ
Genitive ऋष्टिविद्युतः ṛṣṭividyutaḥ
ऋष्टिविद्युतोः ṛṣṭividyutoḥ
ऋष्टिविद्युताम् ṛṣṭividyutām
Locative ऋष्टिविद्युति ṛṣṭividyuti
ऋष्टिविद्युतोः ṛṣṭividyutoḥ
ऋष्टिविद्युत्सु ṛṣṭividyutsu