Sanskrit tools

Sanskrit declension


Declension of ऋष्टिक ṛṣṭika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋष्टिकः ṛṣṭikaḥ
ऋष्टिकौ ṛṣṭikau
ऋष्टिकाः ṛṣṭikāḥ
Vocative ऋष्टिक ṛṣṭika
ऋष्टिकौ ṛṣṭikau
ऋष्टिकाः ṛṣṭikāḥ
Accusative ऋष्टिकम् ṛṣṭikam
ऋष्टिकौ ṛṣṭikau
ऋष्टिकान् ṛṣṭikān
Instrumental ऋष्टिकेन ṛṣṭikena
ऋष्टिकाभ्याम् ṛṣṭikābhyām
ऋष्टिकैः ṛṣṭikaiḥ
Dative ऋष्टिकाय ṛṣṭikāya
ऋष्टिकाभ्याम् ṛṣṭikābhyām
ऋष्टिकेभ्यः ṛṣṭikebhyaḥ
Ablative ऋष्टिकात् ṛṣṭikāt
ऋष्टिकाभ्याम् ṛṣṭikābhyām
ऋष्टिकेभ्यः ṛṣṭikebhyaḥ
Genitive ऋष्टिकस्य ṛṣṭikasya
ऋष्टिकयोः ṛṣṭikayoḥ
ऋष्टिकानाम् ṛṣṭikānām
Locative ऋष्टिके ṛṣṭike
ऋष्टिकयोः ṛṣṭikayoḥ
ऋष्टिकेषु ṛṣṭikeṣu