Sanskrit tools

Sanskrit declension


Declension of एकचित्तता ekacittatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकचित्तता ekacittatā
एकचित्तते ekacittate
एकचित्तताः ekacittatāḥ
Vocative एकचित्तते ekacittate
एकचित्तते ekacittate
एकचित्तताः ekacittatāḥ
Accusative एकचित्तताम् ekacittatām
एकचित्तते ekacittate
एकचित्तताः ekacittatāḥ
Instrumental एकचित्ततया ekacittatayā
एकचित्तताभ्याम् ekacittatābhyām
एकचित्तताभिः ekacittatābhiḥ
Dative एकचित्ततायै ekacittatāyai
एकचित्तताभ्याम् ekacittatābhyām
एकचित्तताभ्यः ekacittatābhyaḥ
Ablative एकचित्ततायाः ekacittatāyāḥ
एकचित्तताभ्याम् ekacittatābhyām
एकचित्तताभ्यः ekacittatābhyaḥ
Genitive एकचित्ततायाः ekacittatāyāḥ
एकचित्ततयोः ekacittatayoḥ
एकचित्ततानाम् ekacittatānām
Locative एकचित्ततायाम् ekacittatāyām
एकचित्ततयोः ekacittatayoḥ
एकचित्ततासु ekacittatāsu