Sanskrit tools

Sanskrit declension


Declension of एकचिन्तन ekacintana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकचिन्तनम् ekacintanam
एकचिन्तने ekacintane
एकचिन्तनानि ekacintanāni
Vocative एकचिन्तन ekacintana
एकचिन्तने ekacintane
एकचिन्तनानि ekacintanāni
Accusative एकचिन्तनम् ekacintanam
एकचिन्तने ekacintane
एकचिन्तनानि ekacintanāni
Instrumental एकचिन्तनेन ekacintanena
एकचिन्तनाभ्याम् ekacintanābhyām
एकचिन्तनैः ekacintanaiḥ
Dative एकचिन्तनाय ekacintanāya
एकचिन्तनाभ्याम् ekacintanābhyām
एकचिन्तनेभ्यः ekacintanebhyaḥ
Ablative एकचिन्तनात् ekacintanāt
एकचिन्तनाभ्याम् ekacintanābhyām
एकचिन्तनेभ्यः ekacintanebhyaḥ
Genitive एकचिन्तनस्य ekacintanasya
एकचिन्तनयोः ekacintanayoḥ
एकचिन्तनानाम् ekacintanānām
Locative एकचिन्तने ekacintane
एकचिन्तनयोः ekacintanayoḥ
एकचिन्तनेषु ekacintaneṣu