Sanskrit tools

Sanskrit declension


Declension of एकचिन्मया ekacinmayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकचिन्मया ekacinmayā
एकचिन्मये ekacinmaye
एकचिन्मयाः ekacinmayāḥ
Vocative एकचिन्मये ekacinmaye
एकचिन्मये ekacinmaye
एकचिन्मयाः ekacinmayāḥ
Accusative एकचिन्मयाम् ekacinmayām
एकचिन्मये ekacinmaye
एकचिन्मयाः ekacinmayāḥ
Instrumental एकचिन्मयया ekacinmayayā
एकचिन्मयाभ्याम् ekacinmayābhyām
एकचिन्मयाभिः ekacinmayābhiḥ
Dative एकचिन्मयायै ekacinmayāyai
एकचिन्मयाभ्याम् ekacinmayābhyām
एकचिन्मयाभ्यः ekacinmayābhyaḥ
Ablative एकचिन्मयायाः ekacinmayāyāḥ
एकचिन्मयाभ्याम् ekacinmayābhyām
एकचिन्मयाभ्यः ekacinmayābhyaḥ
Genitive एकचिन्मयायाः ekacinmayāyāḥ
एकचिन्मययोः ekacinmayayoḥ
एकचिन्मयानाम् ekacinmayānām
Locative एकचिन्मयायाम् ekacinmayāyām
एकचिन्मययोः ekacinmayayoḥ
एकचिन्मयासु ekacinmayāsu