Sanskrit tools

Sanskrit declension


Declension of एकच्छन्ना ekacchannā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकच्छन्ना ekacchannā
एकच्छन्ने ekacchanne
एकच्छन्नाः ekacchannāḥ
Vocative एकच्छन्ने ekacchanne
एकच्छन्ने ekacchanne
एकच्छन्नाः ekacchannāḥ
Accusative एकच्छन्नाम् ekacchannām
एकच्छन्ने ekacchanne
एकच्छन्नाः ekacchannāḥ
Instrumental एकच्छन्नया ekacchannayā
एकच्छन्नाभ्याम् ekacchannābhyām
एकच्छन्नाभिः ekacchannābhiḥ
Dative एकच्छन्नायै ekacchannāyai
एकच्छन्नाभ्याम् ekacchannābhyām
एकच्छन्नाभ्यः ekacchannābhyaḥ
Ablative एकच्छन्नायाः ekacchannāyāḥ
एकच्छन्नाभ्याम् ekacchannābhyām
एकच्छन्नाभ्यः ekacchannābhyaḥ
Genitive एकच्छन्नायाः ekacchannāyāḥ
एकच्छन्नयोः ekacchannayoḥ
एकच्छन्नानाम् ekacchannānām
Locative एकच्छन्नायाम् ekacchannāyām
एकच्छन्नयोः ekacchannayoḥ
एकच्छन्नासु ekacchannāsu