Sanskrit tools

Sanskrit declension


Declension of एकच्छायाश्रिता ekacchāyāśritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकच्छायाश्रिता ekacchāyāśritā
एकच्छायाश्रिते ekacchāyāśrite
एकच्छायाश्रिताः ekacchāyāśritāḥ
Vocative एकच्छायाश्रिते ekacchāyāśrite
एकच्छायाश्रिते ekacchāyāśrite
एकच्छायाश्रिताः ekacchāyāśritāḥ
Accusative एकच्छायाश्रिताम् ekacchāyāśritām
एकच्छायाश्रिते ekacchāyāśrite
एकच्छायाश्रिताः ekacchāyāśritāḥ
Instrumental एकच्छायाश्रितया ekacchāyāśritayā
एकच्छायाश्रिताभ्याम् ekacchāyāśritābhyām
एकच्छायाश्रिताभिः ekacchāyāśritābhiḥ
Dative एकच्छायाश्रितायै ekacchāyāśritāyai
एकच्छायाश्रिताभ्याम् ekacchāyāśritābhyām
एकच्छायाश्रिताभ्यः ekacchāyāśritābhyaḥ
Ablative एकच्छायाश्रितायाः ekacchāyāśritāyāḥ
एकच्छायाश्रिताभ्याम् ekacchāyāśritābhyām
एकच्छायाश्रिताभ्यः ekacchāyāśritābhyaḥ
Genitive एकच्छायाश्रितायाः ekacchāyāśritāyāḥ
एकच्छायाश्रितयोः ekacchāyāśritayoḥ
एकच्छायाश्रितानाम् ekacchāyāśritānām
Locative एकच्छायाश्रितायाम् ekacchāyāśritāyām
एकच्छायाश्रितयोः ekacchāyāśritayoḥ
एकच्छायाश्रितासु ekacchāyāśritāsu