| Singular | Dual | Plural |
Nominative |
एकच्छायाश्रिता
ekacchāyāśritā
|
एकच्छायाश्रिते
ekacchāyāśrite
|
एकच्छायाश्रिताः
ekacchāyāśritāḥ
|
Vocative |
एकच्छायाश्रिते
ekacchāyāśrite
|
एकच्छायाश्रिते
ekacchāyāśrite
|
एकच्छायाश्रिताः
ekacchāyāśritāḥ
|
Accusative |
एकच्छायाश्रिताम्
ekacchāyāśritām
|
एकच्छायाश्रिते
ekacchāyāśrite
|
एकच्छायाश्रिताः
ekacchāyāśritāḥ
|
Instrumental |
एकच्छायाश्रितया
ekacchāyāśritayā
|
एकच्छायाश्रिताभ्याम्
ekacchāyāśritābhyām
|
एकच्छायाश्रिताभिः
ekacchāyāśritābhiḥ
|
Dative |
एकच्छायाश्रितायै
ekacchāyāśritāyai
|
एकच्छायाश्रिताभ्याम्
ekacchāyāśritābhyām
|
एकच्छायाश्रिताभ्यः
ekacchāyāśritābhyaḥ
|
Ablative |
एकच्छायाश्रितायाः
ekacchāyāśritāyāḥ
|
एकच्छायाश्रिताभ्याम्
ekacchāyāśritābhyām
|
एकच्छायाश्रिताभ्यः
ekacchāyāśritābhyaḥ
|
Genitive |
एकच्छायाश्रितायाः
ekacchāyāśritāyāḥ
|
एकच्छायाश्रितयोः
ekacchāyāśritayoḥ
|
एकच्छायाश्रितानाम्
ekacchāyāśritānām
|
Locative |
एकच्छायाश्रितायाम्
ekacchāyāśritāyām
|
एकच्छायाश्रितयोः
ekacchāyāśritayoḥ
|
एकच्छायाश्रितासु
ekacchāyāśritāsu
|