Sanskrit tools

Sanskrit declension


Declension of एकच्छायाश्रित ekacchāyāśrita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकच्छायाश्रितम् ekacchāyāśritam
एकच्छायाश्रिते ekacchāyāśrite
एकच्छायाश्रितानि ekacchāyāśritāni
Vocative एकच्छायाश्रित ekacchāyāśrita
एकच्छायाश्रिते ekacchāyāśrite
एकच्छायाश्रितानि ekacchāyāśritāni
Accusative एकच्छायाश्रितम् ekacchāyāśritam
एकच्छायाश्रिते ekacchāyāśrite
एकच्छायाश्रितानि ekacchāyāśritāni
Instrumental एकच्छायाश्रितेन ekacchāyāśritena
एकच्छायाश्रिताभ्याम् ekacchāyāśritābhyām
एकच्छायाश्रितैः ekacchāyāśritaiḥ
Dative एकच्छायाश्रिताय ekacchāyāśritāya
एकच्छायाश्रिताभ्याम् ekacchāyāśritābhyām
एकच्छायाश्रितेभ्यः ekacchāyāśritebhyaḥ
Ablative एकच्छायाश्रितात् ekacchāyāśritāt
एकच्छायाश्रिताभ्याम् ekacchāyāśritābhyām
एकच्छायाश्रितेभ्यः ekacchāyāśritebhyaḥ
Genitive एकच्छायाश्रितस्य ekacchāyāśritasya
एकच्छायाश्रितयोः ekacchāyāśritayoḥ
एकच्छायाश्रितानाम् ekacchāyāśritānām
Locative एकच्छायाश्रिते ekacchāyāśrite
एकच्छायाश्रितयोः ekacchāyāśritayoḥ
एकच्छायाश्रितेषु ekacchāyāśriteṣu