Singular | Dual | Plural | |
Nominative |
एकजाता
ekajātā |
एकजाते
ekajāte |
एकजाताः
ekajātāḥ |
Vocative |
एकजाते
ekajāte |
एकजाते
ekajāte |
एकजाताः
ekajātāḥ |
Accusative |
एकजाताम्
ekajātām |
एकजाते
ekajāte |
एकजाताः
ekajātāḥ |
Instrumental |
एकजातया
ekajātayā |
एकजाताभ्याम्
ekajātābhyām |
एकजाताभिः
ekajātābhiḥ |
Dative |
एकजातायै
ekajātāyai |
एकजाताभ्याम्
ekajātābhyām |
एकजाताभ्यः
ekajātābhyaḥ |
Ablative |
एकजातायाः
ekajātāyāḥ |
एकजाताभ्याम्
ekajātābhyām |
एकजाताभ्यः
ekajātābhyaḥ |
Genitive |
एकजातायाः
ekajātāyāḥ |
एकजातयोः
ekajātayoḥ |
एकजातानाम्
ekajātānām |
Locative |
एकजातायाम्
ekajātāyām |
एकजातयोः
ekajātayoḥ |
एकजातासु
ekajātāsu |