Sanskrit tools

Sanskrit declension


Declension of एकजाता ekajātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकजाता ekajātā
एकजाते ekajāte
एकजाताः ekajātāḥ
Vocative एकजाते ekajāte
एकजाते ekajāte
एकजाताः ekajātāḥ
Accusative एकजाताम् ekajātām
एकजाते ekajāte
एकजाताः ekajātāḥ
Instrumental एकजातया ekajātayā
एकजाताभ्याम् ekajātābhyām
एकजाताभिः ekajātābhiḥ
Dative एकजातायै ekajātāyai
एकजाताभ्याम् ekajātābhyām
एकजाताभ्यः ekajātābhyaḥ
Ablative एकजातायाः ekajātāyāḥ
एकजाताभ्याम् ekajātābhyām
एकजाताभ्यः ekajātābhyaḥ
Genitive एकजातायाः ekajātāyāḥ
एकजातयोः ekajātayoḥ
एकजातानाम् ekajātānām
Locative एकजातायाम् ekajātāyām
एकजातयोः ekajātayoḥ
एकजातासु ekajātāsu