Singular | Dual | Plural | |
Nominative |
एकजातम्
ekajātam |
एकजाते
ekajāte |
एकजातानि
ekajātāni |
Vocative |
एकजात
ekajāta |
एकजाते
ekajāte |
एकजातानि
ekajātāni |
Accusative |
एकजातम्
ekajātam |
एकजाते
ekajāte |
एकजातानि
ekajātāni |
Instrumental |
एकजातेन
ekajātena |
एकजाताभ्याम्
ekajātābhyām |
एकजातैः
ekajātaiḥ |
Dative |
एकजाताय
ekajātāya |
एकजाताभ्याम्
ekajātābhyām |
एकजातेभ्यः
ekajātebhyaḥ |
Ablative |
एकजातात्
ekajātāt |
एकजाताभ्याम्
ekajātābhyām |
एकजातेभ्यः
ekajātebhyaḥ |
Genitive |
एकजातस्य
ekajātasya |
एकजातयोः
ekajātayoḥ |
एकजातानाम्
ekajātānām |
Locative |
एकजाते
ekajāte |
एकजातयोः
ekajātayoḥ |
एकजातेषु
ekajāteṣu |