Singular | Dual | Plural | |
Nominative |
एकतरा
ekatarā |
एकतरे
ekatare |
एकतराः
ekatarāḥ |
Vocative |
एकतरे
ekatare |
एकतरे
ekatare |
एकतराः
ekatarāḥ |
Accusative |
एकतराम्
ekatarām |
एकतरे
ekatare |
एकतराः
ekatarāḥ |
Instrumental |
एकतरया
ekatarayā |
एकतराभ्याम्
ekatarābhyām |
एकतराभिः
ekatarābhiḥ |
Dative |
एकतरायै
ekatarāyai |
एकतराभ्याम्
ekatarābhyām |
एकतराभ्यः
ekatarābhyaḥ |
Ablative |
एकतरायाः
ekatarāyāḥ |
एकतराभ्याम्
ekatarābhyām |
एकतराभ्यः
ekatarābhyaḥ |
Genitive |
एकतरायाः
ekatarāyāḥ |
एकतरयोः
ekatarayoḥ |
एकतराणाम्
ekatarāṇām |
Locative |
एकतरायाम्
ekatarāyām |
एकतरयोः
ekatarayoḥ |
एकतरासु
ekatarāsu |