Singular | Dual | Plural | |
Nominative |
एकतालः
ekatālaḥ |
एकतालौ
ekatālau |
एकतालाः
ekatālāḥ |
Vocative |
एकताल
ekatāla |
एकतालौ
ekatālau |
एकतालाः
ekatālāḥ |
Accusative |
एकतालम्
ekatālam |
एकतालौ
ekatālau |
एकतालान्
ekatālān |
Instrumental |
एकतालेन
ekatālena |
एकतालाभ्याम्
ekatālābhyām |
एकतालैः
ekatālaiḥ |
Dative |
एकतालाय
ekatālāya |
एकतालाभ्याम्
ekatālābhyām |
एकतालेभ्यः
ekatālebhyaḥ |
Ablative |
एकतालात्
ekatālāt |
एकतालाभ्याम्
ekatālābhyām |
एकतालेभ्यः
ekatālebhyaḥ |
Genitive |
एकतालस्य
ekatālasya |
एकतालयोः
ekatālayoḥ |
एकतालानाम्
ekatālānām |
Locative |
एकताले
ekatāle |
एकतालयोः
ekatālayoḥ |
एकतालेषु
ekatāleṣu |