Sanskrit tools

Sanskrit declension


Declension of एकत्रिंशदक्षरा ekatriṁśadakṣarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकत्रिंशदक्षरा ekatriṁśadakṣarā
एकत्रिंशदक्षरे ekatriṁśadakṣare
एकत्रिंशदक्षराः ekatriṁśadakṣarāḥ
Vocative एकत्रिंशदक्षरे ekatriṁśadakṣare
एकत्रिंशदक्षरे ekatriṁśadakṣare
एकत्रिंशदक्षराः ekatriṁśadakṣarāḥ
Accusative एकत्रिंशदक्षराम् ekatriṁśadakṣarām
एकत्रिंशदक्षरे ekatriṁśadakṣare
एकत्रिंशदक्षराः ekatriṁśadakṣarāḥ
Instrumental एकत्रिंशदक्षरया ekatriṁśadakṣarayā
एकत्रिंशदक्षराभ्याम् ekatriṁśadakṣarābhyām
एकत्रिंशदक्षराभिः ekatriṁśadakṣarābhiḥ
Dative एकत्रिंशदक्षरायै ekatriṁśadakṣarāyai
एकत्रिंशदक्षराभ्याम् ekatriṁśadakṣarābhyām
एकत्रिंशदक्षराभ्यः ekatriṁśadakṣarābhyaḥ
Ablative एकत्रिंशदक्षरायाः ekatriṁśadakṣarāyāḥ
एकत्रिंशदक्षराभ्याम् ekatriṁśadakṣarābhyām
एकत्रिंशदक्षराभ्यः ekatriṁśadakṣarābhyaḥ
Genitive एकत्रिंशदक्षरायाः ekatriṁśadakṣarāyāḥ
एकत्रिंशदक्षरयोः ekatriṁśadakṣarayoḥ
एकत्रिंशदक्षराणाम् ekatriṁśadakṣarāṇām
Locative एकत्रिंशदक्षरायाम् ekatriṁśadakṣarāyām
एकत्रिंशदक्षरयोः ekatriṁśadakṣarayoḥ
एकत्रिंशदक्षरासु ekatriṁśadakṣarāsu