Sanskrit tools

Sanskrit declension


Declension of एकदन्त ekadanta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकदन्तः ekadantaḥ
एकदन्तौ ekadantau
एकदन्ताः ekadantāḥ
Vocative एकदन्त ekadanta
एकदन्तौ ekadantau
एकदन्ताः ekadantāḥ
Accusative एकदन्तम् ekadantam
एकदन्तौ ekadantau
एकदन्तान् ekadantān
Instrumental एकदन्तेन ekadantena
एकदन्ताभ्याम् ekadantābhyām
एकदन्तैः ekadantaiḥ
Dative एकदन्ताय ekadantāya
एकदन्ताभ्याम् ekadantābhyām
एकदन्तेभ्यः ekadantebhyaḥ
Ablative एकदन्तात् ekadantāt
एकदन्ताभ्याम् ekadantābhyām
एकदन्तेभ्यः ekadantebhyaḥ
Genitive एकदन्तस्य ekadantasya
एकदन्तयोः ekadantayoḥ
एकदन्तानाम् ekadantānām
Locative एकदन्ते ekadante
एकदन्तयोः ekadantayoḥ
एकदन्तेषु ekadanteṣu