Singular | Dual | Plural | |
Nominative |
एकदन्तः
ekadantaḥ |
एकदन्तौ
ekadantau |
एकदन्ताः
ekadantāḥ |
Vocative |
एकदन्त
ekadanta |
एकदन्तौ
ekadantau |
एकदन्ताः
ekadantāḥ |
Accusative |
एकदन्तम्
ekadantam |
एकदन्तौ
ekadantau |
एकदन्तान्
ekadantān |
Instrumental |
एकदन्तेन
ekadantena |
एकदन्ताभ्याम्
ekadantābhyām |
एकदन्तैः
ekadantaiḥ |
Dative |
एकदन्ताय
ekadantāya |
एकदन्ताभ्याम्
ekadantābhyām |
एकदन्तेभ्यः
ekadantebhyaḥ |
Ablative |
एकदन्तात्
ekadantāt |
एकदन्ताभ्याम्
ekadantābhyām |
एकदन्तेभ्यः
ekadantebhyaḥ |
Genitive |
एकदन्तस्य
ekadantasya |
एकदन्तयोः
ekadantayoḥ |
एकदन्तानाम्
ekadantānām |
Locative |
एकदन्ते
ekadante |
एकदन्तयोः
ekadantayoḥ |
एकदन्तेषु
ekadanteṣu |