Sanskrit tools

Sanskrit declension


Declension of एकदीक्ष ekadīkṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकदीक्षः ekadīkṣaḥ
एकदीक्षौ ekadīkṣau
एकदीक्षाः ekadīkṣāḥ
Vocative एकदीक्ष ekadīkṣa
एकदीक्षौ ekadīkṣau
एकदीक्षाः ekadīkṣāḥ
Accusative एकदीक्षम् ekadīkṣam
एकदीक्षौ ekadīkṣau
एकदीक्षान् ekadīkṣān
Instrumental एकदीक्षेण ekadīkṣeṇa
एकदीक्षाभ्याम् ekadīkṣābhyām
एकदीक्षैः ekadīkṣaiḥ
Dative एकदीक्षाय ekadīkṣāya
एकदीक्षाभ्याम् ekadīkṣābhyām
एकदीक्षेभ्यः ekadīkṣebhyaḥ
Ablative एकदीक्षात् ekadīkṣāt
एकदीक्षाभ्याम् ekadīkṣābhyām
एकदीक्षेभ्यः ekadīkṣebhyaḥ
Genitive एकदीक्षस्य ekadīkṣasya
एकदीक्षयोः ekadīkṣayoḥ
एकदीक्षाणाम् ekadīkṣāṇām
Locative एकदीक्षे ekadīkṣe
एकदीक्षयोः ekadīkṣayoḥ
एकदीक्षेषु ekadīkṣeṣu