| Singular | Dual | Plural |
Nominative |
एकदुःखः
ekaduḥkhaḥ
|
एकदुःखौ
ekaduḥkhau
|
एकदुःखाः
ekaduḥkhāḥ
|
Vocative |
एकदुःख
ekaduḥkha
|
एकदुःखौ
ekaduḥkhau
|
एकदुःखाः
ekaduḥkhāḥ
|
Accusative |
एकदुःखम्
ekaduḥkham
|
एकदुःखौ
ekaduḥkhau
|
एकदुःखान्
ekaduḥkhān
|
Instrumental |
एकदुःखेन
ekaduḥkhena
|
एकदुःखाभ्याम्
ekaduḥkhābhyām
|
एकदुःखैः
ekaduḥkhaiḥ
|
Dative |
एकदुःखाय
ekaduḥkhāya
|
एकदुःखाभ्याम्
ekaduḥkhābhyām
|
एकदुःखेभ्यः
ekaduḥkhebhyaḥ
|
Ablative |
एकदुःखात्
ekaduḥkhāt
|
एकदुःखाभ्याम्
ekaduḥkhābhyām
|
एकदुःखेभ्यः
ekaduḥkhebhyaḥ
|
Genitive |
एकदुःखस्य
ekaduḥkhasya
|
एकदुःखयोः
ekaduḥkhayoḥ
|
एकदुःखानाम्
ekaduḥkhānām
|
Locative |
एकदुःखे
ekaduḥkhe
|
एकदुःखयोः
ekaduḥkhayoḥ
|
एकदुःखेषु
ekaduḥkheṣu
|