Sanskrit tools

Sanskrit declension


Declension of एकदुःख ekaduḥkha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकदुःखः ekaduḥkhaḥ
एकदुःखौ ekaduḥkhau
एकदुःखाः ekaduḥkhāḥ
Vocative एकदुःख ekaduḥkha
एकदुःखौ ekaduḥkhau
एकदुःखाः ekaduḥkhāḥ
Accusative एकदुःखम् ekaduḥkham
एकदुःखौ ekaduḥkhau
एकदुःखान् ekaduḥkhān
Instrumental एकदुःखेन ekaduḥkhena
एकदुःखाभ्याम् ekaduḥkhābhyām
एकदुःखैः ekaduḥkhaiḥ
Dative एकदुःखाय ekaduḥkhāya
एकदुःखाभ्याम् ekaduḥkhābhyām
एकदुःखेभ्यः ekaduḥkhebhyaḥ
Ablative एकदुःखात् ekaduḥkhāt
एकदुःखाभ्याम् ekaduḥkhābhyām
एकदुःखेभ्यः ekaduḥkhebhyaḥ
Genitive एकदुःखस्य ekaduḥkhasya
एकदुःखयोः ekaduḥkhayoḥ
एकदुःखानाम् ekaduḥkhānām
Locative एकदुःखे ekaduḥkhe
एकदुःखयोः ekaduḥkhayoḥ
एकदुःखेषु ekaduḥkheṣu