Singular | Dual | Plural | |
Nominative |
एकदृष्टिः
ekadṛṣṭiḥ |
एकदृष्टी
ekadṛṣṭī |
एकदृष्टयः
ekadṛṣṭayaḥ |
Vocative |
एकदृष्टे
ekadṛṣṭe |
एकदृष्टी
ekadṛṣṭī |
एकदृष्टयः
ekadṛṣṭayaḥ |
Accusative |
एकदृष्टिम्
ekadṛṣṭim |
एकदृष्टी
ekadṛṣṭī |
एकदृष्टीः
ekadṛṣṭīḥ |
Instrumental |
एकदृष्ट्या
ekadṛṣṭyā |
एकदृष्टिभ्याम्
ekadṛṣṭibhyām |
एकदृष्टिभिः
ekadṛṣṭibhiḥ |
Dative |
एकदृष्टये
ekadṛṣṭaye एकदृष्ट्यै ekadṛṣṭyai |
एकदृष्टिभ्याम्
ekadṛṣṭibhyām |
एकदृष्टिभ्यः
ekadṛṣṭibhyaḥ |
Ablative |
एकदृष्टेः
ekadṛṣṭeḥ एकदृष्ट्याः ekadṛṣṭyāḥ |
एकदृष्टिभ्याम्
ekadṛṣṭibhyām |
एकदृष्टिभ्यः
ekadṛṣṭibhyaḥ |
Genitive |
एकदृष्टेः
ekadṛṣṭeḥ एकदृष्ट्याः ekadṛṣṭyāḥ |
एकदृष्ट्योः
ekadṛṣṭyoḥ |
एकदृष्टीनाम्
ekadṛṣṭīnām |
Locative |
एकदृष्टौ
ekadṛṣṭau एकदृष्ट्याम् ekadṛṣṭyām |
एकदृष्ट्योः
ekadṛṣṭyoḥ |
एकदृष्टिषु
ekadṛṣṭiṣu |