Sanskrit tools

Sanskrit declension


Declension of एकदृष्टि ekadṛṣṭi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकदृष्टिः ekadṛṣṭiḥ
एकदृष्टी ekadṛṣṭī
एकदृष्टयः ekadṛṣṭayaḥ
Vocative एकदृष्टे ekadṛṣṭe
एकदृष्टी ekadṛṣṭī
एकदृष्टयः ekadṛṣṭayaḥ
Accusative एकदृष्टिम् ekadṛṣṭim
एकदृष्टी ekadṛṣṭī
एकदृष्टीन् ekadṛṣṭīn
Instrumental एकदृष्टिना ekadṛṣṭinā
एकदृष्टिभ्याम् ekadṛṣṭibhyām
एकदृष्टिभिः ekadṛṣṭibhiḥ
Dative एकदृष्टये ekadṛṣṭaye
एकदृष्टिभ्याम् ekadṛṣṭibhyām
एकदृष्टिभ्यः ekadṛṣṭibhyaḥ
Ablative एकदृष्टेः ekadṛṣṭeḥ
एकदृष्टिभ्याम् ekadṛṣṭibhyām
एकदृष्टिभ्यः ekadṛṣṭibhyaḥ
Genitive एकदृष्टेः ekadṛṣṭeḥ
एकदृष्ट्योः ekadṛṣṭyoḥ
एकदृष्टीनाम् ekadṛṣṭīnām
Locative एकदृष्टौ ekadṛṣṭau
एकदृष्ट्योः ekadṛṣṭyoḥ
एकदृष्टिषु ekadṛṣṭiṣu