Singular | Dual | Plural | |
Nominative |
एकदृष्टि
ekadṛṣṭi |
एकदृष्टिनी
ekadṛṣṭinī |
एकदृष्टीनि
ekadṛṣṭīni |
Vocative |
एकदृष्टे
ekadṛṣṭe एकदृष्टि ekadṛṣṭi |
एकदृष्टिनी
ekadṛṣṭinī |
एकदृष्टीनि
ekadṛṣṭīni |
Accusative |
एकदृष्टि
ekadṛṣṭi |
एकदृष्टिनी
ekadṛṣṭinī |
एकदृष्टीनि
ekadṛṣṭīni |
Instrumental |
एकदृष्टिना
ekadṛṣṭinā |
एकदृष्टिभ्याम्
ekadṛṣṭibhyām |
एकदृष्टिभिः
ekadṛṣṭibhiḥ |
Dative |
एकदृष्टिने
ekadṛṣṭine |
एकदृष्टिभ्याम्
ekadṛṣṭibhyām |
एकदृष्टिभ्यः
ekadṛṣṭibhyaḥ |
Ablative |
एकदृष्टिनः
ekadṛṣṭinaḥ |
एकदृष्टिभ्याम्
ekadṛṣṭibhyām |
एकदृष्टिभ्यः
ekadṛṣṭibhyaḥ |
Genitive |
एकदृष्टिनः
ekadṛṣṭinaḥ |
एकदृष्टिनोः
ekadṛṣṭinoḥ |
एकदृष्टीनाम्
ekadṛṣṭīnām |
Locative |
एकदृष्टिनि
ekadṛṣṭini |
एकदृष्टिनोः
ekadṛṣṭinoḥ |
एकदृष्टिषु
ekadṛṣṭiṣu |