Sanskrit tools

Sanskrit declension


Declension of एकदृष्टि ekadṛṣṭi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकदृष्टि ekadṛṣṭi
एकदृष्टिनी ekadṛṣṭinī
एकदृष्टीनि ekadṛṣṭīni
Vocative एकदृष्टे ekadṛṣṭe
एकदृष्टि ekadṛṣṭi
एकदृष्टिनी ekadṛṣṭinī
एकदृष्टीनि ekadṛṣṭīni
Accusative एकदृष्टि ekadṛṣṭi
एकदृष्टिनी ekadṛṣṭinī
एकदृष्टीनि ekadṛṣṭīni
Instrumental एकदृष्टिना ekadṛṣṭinā
एकदृष्टिभ्याम् ekadṛṣṭibhyām
एकदृष्टिभिः ekadṛṣṭibhiḥ
Dative एकदृष्टिने ekadṛṣṭine
एकदृष्टिभ्याम् ekadṛṣṭibhyām
एकदृष्टिभ्यः ekadṛṣṭibhyaḥ
Ablative एकदृष्टिनः ekadṛṣṭinaḥ
एकदृष्टिभ्याम् ekadṛṣṭibhyām
एकदृष्टिभ्यः ekadṛṣṭibhyaḥ
Genitive एकदृष्टिनः ekadṛṣṭinaḥ
एकदृष्टिनोः ekadṛṣṭinoḥ
एकदृष्टीनाम् ekadṛṣṭīnām
Locative एकदृष्टिनि ekadṛṣṭini
एकदृष्टिनोः ekadṛṣṭinoḥ
एकदृष्टिषु ekadṛṣṭiṣu