| Singular | Dual | Plural |
Nominative |
एकदृष्टिः
ekadṛṣṭiḥ
|
एकदृष्टी
ekadṛṣṭī
|
एकदृष्टयः
ekadṛṣṭayaḥ
|
Vocative |
एकदृष्टे
ekadṛṣṭe
|
एकदृष्टी
ekadṛṣṭī
|
एकदृष्टयः
ekadṛṣṭayaḥ
|
Accusative |
एकदृष्टिम्
ekadṛṣṭim
|
एकदृष्टी
ekadṛṣṭī
|
एकदृष्टीन्
ekadṛṣṭīn
|
Instrumental |
एकदृष्टिना
ekadṛṣṭinā
|
एकदृष्टिभ्याम्
ekadṛṣṭibhyām
|
एकदृष्टिभिः
ekadṛṣṭibhiḥ
|
Dative |
एकदृष्टये
ekadṛṣṭaye
|
एकदृष्टिभ्याम्
ekadṛṣṭibhyām
|
एकदृष्टिभ्यः
ekadṛṣṭibhyaḥ
|
Ablative |
एकदृष्टेः
ekadṛṣṭeḥ
|
एकदृष्टिभ्याम्
ekadṛṣṭibhyām
|
एकदृष्टिभ्यः
ekadṛṣṭibhyaḥ
|
Genitive |
एकदृष्टेः
ekadṛṣṭeḥ
|
एकदृष्ट्योः
ekadṛṣṭyoḥ
|
एकदृष्टीनाम्
ekadṛṣṭīnām
|
Locative |
एकदृष्टौ
ekadṛṣṭau
|
एकदृष्ट्योः
ekadṛṣṭyoḥ
|
एकदृष्टिषु
ekadṛṣṭiṣu
|