| Singular | Dual | Plural |
Nominative |
एकदेवता
ekadevatā
|
एकदेवते
ekadevate
|
एकदेवताः
ekadevatāḥ
|
Vocative |
एकदेवते
ekadevate
|
एकदेवते
ekadevate
|
एकदेवताः
ekadevatāḥ
|
Accusative |
एकदेवताम्
ekadevatām
|
एकदेवते
ekadevate
|
एकदेवताः
ekadevatāḥ
|
Instrumental |
एकदेवतया
ekadevatayā
|
एकदेवताभ्याम्
ekadevatābhyām
|
एकदेवताभिः
ekadevatābhiḥ
|
Dative |
एकदेवतायै
ekadevatāyai
|
एकदेवताभ्याम्
ekadevatābhyām
|
एकदेवताभ्यः
ekadevatābhyaḥ
|
Ablative |
एकदेवतायाः
ekadevatāyāḥ
|
एकदेवताभ्याम्
ekadevatābhyām
|
एकदेवताभ्यः
ekadevatābhyaḥ
|
Genitive |
एकदेवतायाः
ekadevatāyāḥ
|
एकदेवतयोः
ekadevatayoḥ
|
एकदेवतानाम्
ekadevatānām
|
Locative |
एकदेवतायाम्
ekadevatāyām
|
एकदेवतयोः
ekadevatayoḥ
|
एकदेवतासु
ekadevatāsu
|