Sanskrit tools

Sanskrit declension


Declension of एकदेवत्य ekadevatya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकदेवत्यः ekadevatyaḥ
एकदेवत्यौ ekadevatyau
एकदेवत्याः ekadevatyāḥ
Vocative एकदेवत्य ekadevatya
एकदेवत्यौ ekadevatyau
एकदेवत्याः ekadevatyāḥ
Accusative एकदेवत्यम् ekadevatyam
एकदेवत्यौ ekadevatyau
एकदेवत्यान् ekadevatyān
Instrumental एकदेवत्येन ekadevatyena
एकदेवत्याभ्याम् ekadevatyābhyām
एकदेवत्यैः ekadevatyaiḥ
Dative एकदेवत्याय ekadevatyāya
एकदेवत्याभ्याम् ekadevatyābhyām
एकदेवत्येभ्यः ekadevatyebhyaḥ
Ablative एकदेवत्यात् ekadevatyāt
एकदेवत्याभ्याम् ekadevatyābhyām
एकदेवत्येभ्यः ekadevatyebhyaḥ
Genitive एकदेवत्यस्य ekadevatyasya
एकदेवत्ययोः ekadevatyayoḥ
एकदेवत्यानाम् ekadevatyānām
Locative एकदेवत्ये ekadevatye
एकदेवत्ययोः ekadevatyayoḥ
एकदेवत्येषु ekadevatyeṣu