Sanskrit tools

Sanskrit declension


Declension of एकदेशविकृत ekadeśavikṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकदेशविकृतः ekadeśavikṛtaḥ
एकदेशविकृतौ ekadeśavikṛtau
एकदेशविकृताः ekadeśavikṛtāḥ
Vocative एकदेशविकृत ekadeśavikṛta
एकदेशविकृतौ ekadeśavikṛtau
एकदेशविकृताः ekadeśavikṛtāḥ
Accusative एकदेशविकृतम् ekadeśavikṛtam
एकदेशविकृतौ ekadeśavikṛtau
एकदेशविकृतान् ekadeśavikṛtān
Instrumental एकदेशविकृतेन ekadeśavikṛtena
एकदेशविकृताभ्याम् ekadeśavikṛtābhyām
एकदेशविकृतैः ekadeśavikṛtaiḥ
Dative एकदेशविकृताय ekadeśavikṛtāya
एकदेशविकृताभ्याम् ekadeśavikṛtābhyām
एकदेशविकृतेभ्यः ekadeśavikṛtebhyaḥ
Ablative एकदेशविकृतात् ekadeśavikṛtāt
एकदेशविकृताभ्याम् ekadeśavikṛtābhyām
एकदेशविकृतेभ्यः ekadeśavikṛtebhyaḥ
Genitive एकदेशविकृतस्य ekadeśavikṛtasya
एकदेशविकृतयोः ekadeśavikṛtayoḥ
एकदेशविकृतानाम् ekadeśavikṛtānām
Locative एकदेशविकृते ekadeśavikṛte
एकदेशविकृतयोः ekadeśavikṛtayoḥ
एकदेशविकृतेषु ekadeśavikṛteṣu