| Singular | Dual | Plural |
Nominative |
एकदेशविकृतः
ekadeśavikṛtaḥ
|
एकदेशविकृतौ
ekadeśavikṛtau
|
एकदेशविकृताः
ekadeśavikṛtāḥ
|
Vocative |
एकदेशविकृत
ekadeśavikṛta
|
एकदेशविकृतौ
ekadeśavikṛtau
|
एकदेशविकृताः
ekadeśavikṛtāḥ
|
Accusative |
एकदेशविकृतम्
ekadeśavikṛtam
|
एकदेशविकृतौ
ekadeśavikṛtau
|
एकदेशविकृतान्
ekadeśavikṛtān
|
Instrumental |
एकदेशविकृतेन
ekadeśavikṛtena
|
एकदेशविकृताभ्याम्
ekadeśavikṛtābhyām
|
एकदेशविकृतैः
ekadeśavikṛtaiḥ
|
Dative |
एकदेशविकृताय
ekadeśavikṛtāya
|
एकदेशविकृताभ्याम्
ekadeśavikṛtābhyām
|
एकदेशविकृतेभ्यः
ekadeśavikṛtebhyaḥ
|
Ablative |
एकदेशविकृतात्
ekadeśavikṛtāt
|
एकदेशविकृताभ्याम्
ekadeśavikṛtābhyām
|
एकदेशविकृतेभ्यः
ekadeśavikṛtebhyaḥ
|
Genitive |
एकदेशविकृतस्य
ekadeśavikṛtasya
|
एकदेशविकृतयोः
ekadeśavikṛtayoḥ
|
एकदेशविकृतानाम्
ekadeśavikṛtānām
|
Locative |
एकदेशविकृते
ekadeśavikṛte
|
एकदेशविकृतयोः
ekadeśavikṛtayoḥ
|
एकदेशविकृतेषु
ekadeśavikṛteṣu
|