| Singular | Dual | Plural |
Nominative |
एकदेशविभावितः
ekadeśavibhāvitaḥ
|
एकदेशविभावितौ
ekadeśavibhāvitau
|
एकदेशविभाविताः
ekadeśavibhāvitāḥ
|
Vocative |
एकदेशविभावित
ekadeśavibhāvita
|
एकदेशविभावितौ
ekadeśavibhāvitau
|
एकदेशविभाविताः
ekadeśavibhāvitāḥ
|
Accusative |
एकदेशविभावितम्
ekadeśavibhāvitam
|
एकदेशविभावितौ
ekadeśavibhāvitau
|
एकदेशविभावितान्
ekadeśavibhāvitān
|
Instrumental |
एकदेशविभावितेन
ekadeśavibhāvitena
|
एकदेशविभाविताभ्याम्
ekadeśavibhāvitābhyām
|
एकदेशविभावितैः
ekadeśavibhāvitaiḥ
|
Dative |
एकदेशविभाविताय
ekadeśavibhāvitāya
|
एकदेशविभाविताभ्याम्
ekadeśavibhāvitābhyām
|
एकदेशविभावितेभ्यः
ekadeśavibhāvitebhyaḥ
|
Ablative |
एकदेशविभावितात्
ekadeśavibhāvitāt
|
एकदेशविभाविताभ्याम्
ekadeśavibhāvitābhyām
|
एकदेशविभावितेभ्यः
ekadeśavibhāvitebhyaḥ
|
Genitive |
एकदेशविभावितस्य
ekadeśavibhāvitasya
|
एकदेशविभावितयोः
ekadeśavibhāvitayoḥ
|
एकदेशविभावितानाम्
ekadeśavibhāvitānām
|
Locative |
एकदेशविभाविते
ekadeśavibhāvite
|
एकदेशविभावितयोः
ekadeśavibhāvitayoḥ
|
एकदेशविभावितेषु
ekadeśavibhāviteṣu
|