Sanskrit tools

Sanskrit declension


Declension of एकदेशविभावित ekadeśavibhāvita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकदेशविभावितः ekadeśavibhāvitaḥ
एकदेशविभावितौ ekadeśavibhāvitau
एकदेशविभाविताः ekadeśavibhāvitāḥ
Vocative एकदेशविभावित ekadeśavibhāvita
एकदेशविभावितौ ekadeśavibhāvitau
एकदेशविभाविताः ekadeśavibhāvitāḥ
Accusative एकदेशविभावितम् ekadeśavibhāvitam
एकदेशविभावितौ ekadeśavibhāvitau
एकदेशविभावितान् ekadeśavibhāvitān
Instrumental एकदेशविभावितेन ekadeśavibhāvitena
एकदेशविभाविताभ्याम् ekadeśavibhāvitābhyām
एकदेशविभावितैः ekadeśavibhāvitaiḥ
Dative एकदेशविभाविताय ekadeśavibhāvitāya
एकदेशविभाविताभ्याम् ekadeśavibhāvitābhyām
एकदेशविभावितेभ्यः ekadeśavibhāvitebhyaḥ
Ablative एकदेशविभावितात् ekadeśavibhāvitāt
एकदेशविभाविताभ्याम् ekadeśavibhāvitābhyām
एकदेशविभावितेभ्यः ekadeśavibhāvitebhyaḥ
Genitive एकदेशविभावितस्य ekadeśavibhāvitasya
एकदेशविभावितयोः ekadeśavibhāvitayoḥ
एकदेशविभावितानाम् ekadeśavibhāvitānām
Locative एकदेशविभाविते ekadeśavibhāvite
एकदेशविभावितयोः ekadeśavibhāvitayoḥ
एकदेशविभावितेषु ekadeśavibhāviteṣu