| Singular | Dual | Plural |
Nominative |
एकदेशस्थः
ekadeśasthaḥ
|
एकदेशस्थौ
ekadeśasthau
|
एकदेशस्थाः
ekadeśasthāḥ
|
Vocative |
एकदेशस्थ
ekadeśastha
|
एकदेशस्थौ
ekadeśasthau
|
एकदेशस्थाः
ekadeśasthāḥ
|
Accusative |
एकदेशस्थम्
ekadeśastham
|
एकदेशस्थौ
ekadeśasthau
|
एकदेशस्थान्
ekadeśasthān
|
Instrumental |
एकदेशस्थेन
ekadeśasthena
|
एकदेशस्थाभ्याम्
ekadeśasthābhyām
|
एकदेशस्थैः
ekadeśasthaiḥ
|
Dative |
एकदेशस्थाय
ekadeśasthāya
|
एकदेशस्थाभ्याम्
ekadeśasthābhyām
|
एकदेशस्थेभ्यः
ekadeśasthebhyaḥ
|
Ablative |
एकदेशस्थात्
ekadeśasthāt
|
एकदेशस्थाभ्याम्
ekadeśasthābhyām
|
एकदेशस्थेभ्यः
ekadeśasthebhyaḥ
|
Genitive |
एकदेशस्थस्य
ekadeśasthasya
|
एकदेशस्थयोः
ekadeśasthayoḥ
|
एकदेशस्थानाम्
ekadeśasthānām
|
Locative |
एकदेशस्थे
ekadeśasthe
|
एकदेशस्थयोः
ekadeśasthayoḥ
|
एकदेशस्थेषु
ekadeśastheṣu
|