| Singular | Dual | Plural |
Nominative |
एकदेशस्था
ekadeśasthā
|
एकदेशस्थे
ekadeśasthe
|
एकदेशस्थाः
ekadeśasthāḥ
|
Vocative |
एकदेशस्थे
ekadeśasthe
|
एकदेशस्थे
ekadeśasthe
|
एकदेशस्थाः
ekadeśasthāḥ
|
Accusative |
एकदेशस्थाम्
ekadeśasthām
|
एकदेशस्थे
ekadeśasthe
|
एकदेशस्थाः
ekadeśasthāḥ
|
Instrumental |
एकदेशस्थया
ekadeśasthayā
|
एकदेशस्थाभ्याम्
ekadeśasthābhyām
|
एकदेशस्थाभिः
ekadeśasthābhiḥ
|
Dative |
एकदेशस्थायै
ekadeśasthāyai
|
एकदेशस्थाभ्याम्
ekadeśasthābhyām
|
एकदेशस्थाभ्यः
ekadeśasthābhyaḥ
|
Ablative |
एकदेशस्थायाः
ekadeśasthāyāḥ
|
एकदेशस्थाभ्याम्
ekadeśasthābhyām
|
एकदेशस्थाभ्यः
ekadeśasthābhyaḥ
|
Genitive |
एकदेशस्थायाः
ekadeśasthāyāḥ
|
एकदेशस्थयोः
ekadeśasthayoḥ
|
एकदेशस्थानाम्
ekadeśasthānām
|
Locative |
एकदेशस्थायाम्
ekadeśasthāyām
|
एकदेशस्थयोः
ekadeśasthayoḥ
|
एकदेशस्थासु
ekadeśasthāsu
|