Singular | Dual | Plural | |
Nominative |
एकधनम्
ekadhanam |
एकधने
ekadhane |
एकधनानि
ekadhanāni |
Vocative |
एकधन
ekadhana |
एकधने
ekadhane |
एकधनानि
ekadhanāni |
Accusative |
एकधनम्
ekadhanam |
एकधने
ekadhane |
एकधनानि
ekadhanāni |
Instrumental |
एकधनेन
ekadhanena |
एकधनाभ्याम्
ekadhanābhyām |
एकधनैः
ekadhanaiḥ |
Dative |
एकधनाय
ekadhanāya |
एकधनाभ्याम्
ekadhanābhyām |
एकधनेभ्यः
ekadhanebhyaḥ |
Ablative |
एकधनात्
ekadhanāt |
एकधनाभ्याम्
ekadhanābhyām |
एकधनेभ्यः
ekadhanebhyaḥ |
Genitive |
एकधनस्य
ekadhanasya |
एकधनयोः
ekadhanayoḥ |
एकधनानाम्
ekadhanānām |
Locative |
एकधने
ekadhane |
एकधनयोः
ekadhanayoḥ |
एकधनेषु
ekadhaneṣu |