| Singular | Dual | Plural |
Nominative |
एकधर्मः
ekadharmaḥ
|
एकधर्मौ
ekadharmau
|
एकधर्माः
ekadharmāḥ
|
Vocative |
एकधर्म
ekadharma
|
एकधर्मौ
ekadharmau
|
एकधर्माः
ekadharmāḥ
|
Accusative |
एकधर्मम्
ekadharmam
|
एकधर्मौ
ekadharmau
|
एकधर्मान्
ekadharmān
|
Instrumental |
एकधर्मेण
ekadharmeṇa
|
एकधर्माभ्याम्
ekadharmābhyām
|
एकधर्मैः
ekadharmaiḥ
|
Dative |
एकधर्माय
ekadharmāya
|
एकधर्माभ्याम्
ekadharmābhyām
|
एकधर्मेभ्यः
ekadharmebhyaḥ
|
Ablative |
एकधर्मात्
ekadharmāt
|
एकधर्माभ्याम्
ekadharmābhyām
|
एकधर्मेभ्यः
ekadharmebhyaḥ
|
Genitive |
एकधर्मस्य
ekadharmasya
|
एकधर्मयोः
ekadharmayoḥ
|
एकधर्माणाम्
ekadharmāṇām
|
Locative |
एकधर्मे
ekadharme
|
एकधर्मयोः
ekadharmayoḥ
|
एकधर्मेषु
ekadharmeṣu
|