Sanskrit tools

Sanskrit declension


Declension of एकधर्म ekadharma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकधर्मः ekadharmaḥ
एकधर्मौ ekadharmau
एकधर्माः ekadharmāḥ
Vocative एकधर्म ekadharma
एकधर्मौ ekadharmau
एकधर्माः ekadharmāḥ
Accusative एकधर्मम् ekadharmam
एकधर्मौ ekadharmau
एकधर्मान् ekadharmān
Instrumental एकधर्मेण ekadharmeṇa
एकधर्माभ्याम् ekadharmābhyām
एकधर्मैः ekadharmaiḥ
Dative एकधर्माय ekadharmāya
एकधर्माभ्याम् ekadharmābhyām
एकधर्मेभ्यः ekadharmebhyaḥ
Ablative एकधर्मात् ekadharmāt
एकधर्माभ्याम् ekadharmābhyām
एकधर्मेभ्यः ekadharmebhyaḥ
Genitive एकधर्मस्य ekadharmasya
एकधर्मयोः ekadharmayoḥ
एकधर्माणाम् ekadharmāṇām
Locative एकधर्मे ekadharme
एकधर्मयोः ekadharmayoḥ
एकधर्मेषु ekadharmeṣu