Singular | Dual | Plural | |
Nominative |
एकधर्माः
ekadharmāḥ |
एकधर्मौ
ekadharmau |
एकधर्माः
ekadharmāḥ |
Vocative |
एकधर्माः
ekadharmāḥ |
एकधर्मौ
ekadharmau |
एकधर्माः
ekadharmāḥ |
Accusative |
एकधर्माम्
ekadharmām |
एकधर्मौ
ekadharmau |
एकधर्मः
ekadharmaḥ |
Instrumental |
एकधर्मा
ekadharmā |
एकधर्माभ्याम्
ekadharmābhyām |
एकधर्माभिः
ekadharmābhiḥ |
Dative |
एकधर्मे
ekadharme |
एकधर्माभ्याम्
ekadharmābhyām |
एकधर्माभ्यः
ekadharmābhyaḥ |
Ablative |
एकधर्मः
ekadharmaḥ |
एकधर्माभ्याम्
ekadharmābhyām |
एकधर्माभ्यः
ekadharmābhyaḥ |
Genitive |
एकधर्मः
ekadharmaḥ |
एकधर्मोः
ekadharmoḥ |
एकधर्माम्
ekadharmām |
Locative |
एकधर्मि
ekadharmi |
एकधर्मोः
ekadharmoḥ |
एकधर्मासु
ekadharmāsu |