Singular | Dual | Plural | |
Nominative |
एकधर्मि
ekadharmi |
एकधर्मिणी
ekadharmiṇī |
एकधर्मीणि
ekadharmīṇi |
Vocative |
एकधर्मि
ekadharmi एकधर्मिन् ekadharmin |
एकधर्मिणी
ekadharmiṇī |
एकधर्मीणि
ekadharmīṇi |
Accusative |
एकधर्मि
ekadharmi |
एकधर्मिणी
ekadharmiṇī |
एकधर्मीणि
ekadharmīṇi |
Instrumental |
एकधर्मिणा
ekadharmiṇā |
एकधर्मिभ्याम्
ekadharmibhyām |
एकधर्मिभिः
ekadharmibhiḥ |
Dative |
एकधर्मिणे
ekadharmiṇe |
एकधर्मिभ्याम्
ekadharmibhyām |
एकधर्मिभ्यः
ekadharmibhyaḥ |
Ablative |
एकधर्मिणः
ekadharmiṇaḥ |
एकधर्मिभ्याम्
ekadharmibhyām |
एकधर्मिभ्यः
ekadharmibhyaḥ |
Genitive |
एकधर्मिणः
ekadharmiṇaḥ |
एकधर्मिणोः
ekadharmiṇoḥ |
एकधर्मिणम्
ekadharmiṇam |
Locative |
एकधर्मिणि
ekadharmiṇi |
एकधर्मिणोः
ekadharmiṇoḥ |
एकधर्मिषु
ekadharmiṣu |