Sanskrit tools

Sanskrit declension


Declension of एकधातु ekadhātu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकधातुः ekadhātuḥ
एकधातू ekadhātū
एकधातवः ekadhātavaḥ
Vocative एकधातो ekadhāto
एकधातू ekadhātū
एकधातवः ekadhātavaḥ
Accusative एकधातुम् ekadhātum
एकधातू ekadhātū
एकधातूः ekadhātūḥ
Instrumental एकधात्वा ekadhātvā
एकधातुभ्याम् ekadhātubhyām
एकधातुभिः ekadhātubhiḥ
Dative एकधातवे ekadhātave
एकधात्वै ekadhātvai
एकधातुभ्याम् ekadhātubhyām
एकधातुभ्यः ekadhātubhyaḥ
Ablative एकधातोः ekadhātoḥ
एकधात्वाः ekadhātvāḥ
एकधातुभ्याम् ekadhātubhyām
एकधातुभ्यः ekadhātubhyaḥ
Genitive एकधातोः ekadhātoḥ
एकधात्वाः ekadhātvāḥ
एकधात्वोः ekadhātvoḥ
एकधातूनाम् ekadhātūnām
Locative एकधातौ ekadhātau
एकधात्वाम् ekadhātvām
एकधात्वोः ekadhātvoḥ
एकधातुषु ekadhātuṣu