Singular | Dual | Plural | |
Nominative |
एकधातुः
ekadhātuḥ |
एकधातू
ekadhātū |
एकधातवः
ekadhātavaḥ |
Vocative |
एकधातो
ekadhāto |
एकधातू
ekadhātū |
एकधातवः
ekadhātavaḥ |
Accusative |
एकधातुम्
ekadhātum |
एकधातू
ekadhātū |
एकधातूः
ekadhātūḥ |
Instrumental |
एकधात्वा
ekadhātvā |
एकधातुभ्याम्
ekadhātubhyām |
एकधातुभिः
ekadhātubhiḥ |
Dative |
एकधातवे
ekadhātave एकधात्वै ekadhātvai |
एकधातुभ्याम्
ekadhātubhyām |
एकधातुभ्यः
ekadhātubhyaḥ |
Ablative |
एकधातोः
ekadhātoḥ एकधात्वाः ekadhātvāḥ |
एकधातुभ्याम्
ekadhātubhyām |
एकधातुभ्यः
ekadhātubhyaḥ |
Genitive |
एकधातोः
ekadhātoḥ एकधात्वाः ekadhātvāḥ |
एकधात्वोः
ekadhātvoḥ |
एकधातूनाम्
ekadhātūnām |
Locative |
एकधातौ
ekadhātau एकधात्वाम् ekadhātvām |
एकधात्वोः
ekadhātvoḥ |
एकधातुषु
ekadhātuṣu |