Sanskrit tools

Sanskrit declension


Declension of एकधातु ekadhātu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकधातु ekadhātu
एकधातुनी ekadhātunī
एकधातूनि ekadhātūni
Vocative एकधातो ekadhāto
एकधातु ekadhātu
एकधातुनी ekadhātunī
एकधातूनि ekadhātūni
Accusative एकधातु ekadhātu
एकधातुनी ekadhātunī
एकधातूनि ekadhātūni
Instrumental एकधातुना ekadhātunā
एकधातुभ्याम् ekadhātubhyām
एकधातुभिः ekadhātubhiḥ
Dative एकधातुने ekadhātune
एकधातुभ्याम् ekadhātubhyām
एकधातुभ्यः ekadhātubhyaḥ
Ablative एकधातुनः ekadhātunaḥ
एकधातुभ्याम् ekadhātubhyām
एकधातुभ्यः ekadhātubhyaḥ
Genitive एकधातुनः ekadhātunaḥ
एकधातुनोः ekadhātunoḥ
एकधातूनाम् ekadhātūnām
Locative एकधातुनि ekadhātuni
एकधातुनोः ekadhātunoḥ
एकधातुषु ekadhātuṣu