Singular | Dual | Plural | |
Nominative |
एकधातु
ekadhātu |
एकधातुनी
ekadhātunī |
एकधातूनि
ekadhātūni |
Vocative |
एकधातो
ekadhāto एकधातु ekadhātu |
एकधातुनी
ekadhātunī |
एकधातूनि
ekadhātūni |
Accusative |
एकधातु
ekadhātu |
एकधातुनी
ekadhātunī |
एकधातूनि
ekadhātūni |
Instrumental |
एकधातुना
ekadhātunā |
एकधातुभ्याम्
ekadhātubhyām |
एकधातुभिः
ekadhātubhiḥ |
Dative |
एकधातुने
ekadhātune |
एकधातुभ्याम्
ekadhātubhyām |
एकधातुभ्यः
ekadhātubhyaḥ |
Ablative |
एकधातुनः
ekadhātunaḥ |
एकधातुभ्याम्
ekadhātubhyām |
एकधातुभ्यः
ekadhātubhyaḥ |
Genitive |
एकधातुनः
ekadhātunaḥ |
एकधातुनोः
ekadhātunoḥ |
एकधातूनाम्
ekadhātūnām |
Locative |
एकधातुनि
ekadhātuni |
एकधातुनोः
ekadhātunoḥ |
एकधातुषु
ekadhātuṣu |