| Singular | Dual | Plural |
Nominative |
एकधारकः
ekadhārakaḥ
|
एकधारकौ
ekadhārakau
|
एकधारकाः
ekadhārakāḥ
|
Vocative |
एकधारक
ekadhāraka
|
एकधारकौ
ekadhārakau
|
एकधारकाः
ekadhārakāḥ
|
Accusative |
एकधारकम्
ekadhārakam
|
एकधारकौ
ekadhārakau
|
एकधारकान्
ekadhārakān
|
Instrumental |
एकधारकेण
ekadhārakeṇa
|
एकधारकाभ्याम्
ekadhārakābhyām
|
एकधारकैः
ekadhārakaiḥ
|
Dative |
एकधारकाय
ekadhārakāya
|
एकधारकाभ्याम्
ekadhārakābhyām
|
एकधारकेभ्यः
ekadhārakebhyaḥ
|
Ablative |
एकधारकात्
ekadhārakāt
|
एकधारकाभ्याम्
ekadhārakābhyām
|
एकधारकेभ्यः
ekadhārakebhyaḥ
|
Genitive |
एकधारकस्य
ekadhārakasya
|
एकधारकयोः
ekadhārakayoḥ
|
एकधारकाणाम्
ekadhārakāṇām
|
Locative |
एकधारके
ekadhārake
|
एकधारकयोः
ekadhārakayoḥ
|
एकधारकेषु
ekadhārakeṣu
|