Singular | Dual | Plural | |
Nominative |
एकधुरा
ekadhurā |
एकधुरे
ekadhure |
एकधुराः
ekadhurāḥ |
Vocative |
एकधुरे
ekadhure |
एकधुरे
ekadhure |
एकधुराः
ekadhurāḥ |
Accusative |
एकधुराम्
ekadhurām |
एकधुरे
ekadhure |
एकधुराः
ekadhurāḥ |
Instrumental |
एकधुरया
ekadhurayā |
एकधुराभ्याम्
ekadhurābhyām |
एकधुराभिः
ekadhurābhiḥ |
Dative |
एकधुरायै
ekadhurāyai |
एकधुराभ्याम्
ekadhurābhyām |
एकधुराभ्यः
ekadhurābhyaḥ |
Ablative |
एकधुरायाः
ekadhurāyāḥ |
एकधुराभ्याम्
ekadhurābhyām |
एकधुराभ्यः
ekadhurābhyaḥ |
Genitive |
एकधुरायाः
ekadhurāyāḥ |
एकधुरयोः
ekadhurayoḥ |
एकधुराणाम्
ekadhurāṇām |
Locative |
एकधुरायाम्
ekadhurāyām |
एकधुरयोः
ekadhurayoḥ |
एकधुरासु
ekadhurāsu |