| Singular | Dual | Plural |
Nominative |
एकधुरावहा
ekadhurāvahā
|
एकधुरावहे
ekadhurāvahe
|
एकधुरावहाः
ekadhurāvahāḥ
|
Vocative |
एकधुरावहे
ekadhurāvahe
|
एकधुरावहे
ekadhurāvahe
|
एकधुरावहाः
ekadhurāvahāḥ
|
Accusative |
एकधुरावहाम्
ekadhurāvahām
|
एकधुरावहे
ekadhurāvahe
|
एकधुरावहाः
ekadhurāvahāḥ
|
Instrumental |
एकधुरावहया
ekadhurāvahayā
|
एकधुरावहाभ्याम्
ekadhurāvahābhyām
|
एकधुरावहाभिः
ekadhurāvahābhiḥ
|
Dative |
एकधुरावहायै
ekadhurāvahāyai
|
एकधुरावहाभ्याम्
ekadhurāvahābhyām
|
एकधुरावहाभ्यः
ekadhurāvahābhyaḥ
|
Ablative |
एकधुरावहायाः
ekadhurāvahāyāḥ
|
एकधुरावहाभ्याम्
ekadhurāvahābhyām
|
एकधुरावहाभ्यः
ekadhurāvahābhyaḥ
|
Genitive |
एकधुरावहायाः
ekadhurāvahāyāḥ
|
एकधुरावहयोः
ekadhurāvahayoḥ
|
एकधुरावहाणाम्
ekadhurāvahāṇām
|
Locative |
एकधुरावहायाम्
ekadhurāvahāyām
|
एकधुरावहयोः
ekadhurāvahayoḥ
|
एकधुरावहासु
ekadhurāvahāsu
|