| Singular | Dual | Plural |
Nominative |
एकधुरीणम्
ekadhurīṇam
|
एकधुरीणे
ekadhurīṇe
|
एकधुरीणानि
ekadhurīṇāni
|
Vocative |
एकधुरीण
ekadhurīṇa
|
एकधुरीणे
ekadhurīṇe
|
एकधुरीणानि
ekadhurīṇāni
|
Accusative |
एकधुरीणम्
ekadhurīṇam
|
एकधुरीणे
ekadhurīṇe
|
एकधुरीणानि
ekadhurīṇāni
|
Instrumental |
एकधुरीणेन
ekadhurīṇena
|
एकधुरीणाभ्याम्
ekadhurīṇābhyām
|
एकधुरीणैः
ekadhurīṇaiḥ
|
Dative |
एकधुरीणाय
ekadhurīṇāya
|
एकधुरीणाभ्याम्
ekadhurīṇābhyām
|
एकधुरीणेभ्यः
ekadhurīṇebhyaḥ
|
Ablative |
एकधुरीणात्
ekadhurīṇāt
|
एकधुरीणाभ्याम्
ekadhurīṇābhyām
|
एकधुरीणेभ्यः
ekadhurīṇebhyaḥ
|
Genitive |
एकधुरीणस्य
ekadhurīṇasya
|
एकधुरीणयोः
ekadhurīṇayoḥ
|
एकधुरीणानाम्
ekadhurīṇānām
|
Locative |
एकधुरीणे
ekadhurīṇe
|
एकधुरीणयोः
ekadhurīṇayoḥ
|
एकधुरीणेषु
ekadhurīṇeṣu
|