Singular | Dual | Plural | |
Nominative |
एकनयनः
ekanayanaḥ |
एकनयनौ
ekanayanau |
एकनयनाः
ekanayanāḥ |
Vocative |
एकनयन
ekanayana |
एकनयनौ
ekanayanau |
एकनयनाः
ekanayanāḥ |
Accusative |
एकनयनम्
ekanayanam |
एकनयनौ
ekanayanau |
एकनयनान्
ekanayanān |
Instrumental |
एकनयनेन
ekanayanena |
एकनयनाभ्याम्
ekanayanābhyām |
एकनयनैः
ekanayanaiḥ |
Dative |
एकनयनाय
ekanayanāya |
एकनयनाभ्याम्
ekanayanābhyām |
एकनयनेभ्यः
ekanayanebhyaḥ |
Ablative |
एकनयनात्
ekanayanāt |
एकनयनाभ्याम्
ekanayanābhyām |
एकनयनेभ्यः
ekanayanebhyaḥ |
Genitive |
एकनयनस्य
ekanayanasya |
एकनयनयोः
ekanayanayoḥ |
एकनयनानाम्
ekanayanānām |
Locative |
एकनयने
ekanayane |
एकनयनयोः
ekanayanayoḥ |
एकनयनेषु
ekanayaneṣu |