Singular | Dual | Plural | |
Nominative |
एकनवतम्
ekanavatam |
एकनवते
ekanavate |
एकनवतानि
ekanavatāni |
Vocative |
एकनवत
ekanavata |
एकनवते
ekanavate |
एकनवतानि
ekanavatāni |
Accusative |
एकनवतम्
ekanavatam |
एकनवते
ekanavate |
एकनवतानि
ekanavatāni |
Instrumental |
एकनवतेन
ekanavatena |
एकनवताभ्याम्
ekanavatābhyām |
एकनवतैः
ekanavataiḥ |
Dative |
एकनवताय
ekanavatāya |
एकनवताभ्याम्
ekanavatābhyām |
एकनवतेभ्यः
ekanavatebhyaḥ |
Ablative |
एकनवतात्
ekanavatāt |
एकनवताभ्याम्
ekanavatābhyām |
एकनवतेभ्यः
ekanavatebhyaḥ |
Genitive |
एकनवतस्य
ekanavatasya |
एकनवतयोः
ekanavatayoḥ |
एकनवतानाम्
ekanavatānām |
Locative |
एकनवते
ekanavate |
एकनवतयोः
ekanavatayoḥ |
एकनवतेषु
ekanavateṣu |