Singular | Dual | Plural | |
Nominative |
एकनवतिः
ekanavatiḥ |
एकनवती
ekanavatī |
एकनवतयः
ekanavatayaḥ |
Vocative |
एकनवते
ekanavate |
एकनवती
ekanavatī |
एकनवतयः
ekanavatayaḥ |
Accusative |
एकनवतिम्
ekanavatim |
एकनवती
ekanavatī |
एकनवतीः
ekanavatīḥ |
Instrumental |
एकनवत्या
ekanavatyā |
एकनवतिभ्याम्
ekanavatibhyām |
एकनवतिभिः
ekanavatibhiḥ |
Dative |
एकनवतये
ekanavataye एकनवत्यै ekanavatyai |
एकनवतिभ्याम्
ekanavatibhyām |
एकनवतिभ्यः
ekanavatibhyaḥ |
Ablative |
एकनवतेः
ekanavateḥ एकनवत्याः ekanavatyāḥ |
एकनवतिभ्याम्
ekanavatibhyām |
एकनवतिभ्यः
ekanavatibhyaḥ |
Genitive |
एकनवतेः
ekanavateḥ एकनवत्याः ekanavatyāḥ |
एकनवत्योः
ekanavatyoḥ |
एकनवतीनाम्
ekanavatīnām |
Locative |
एकनवतौ
ekanavatau एकनवत्याम् ekanavatyām |
एकनवत्योः
ekanavatyoḥ |
एकनवतिषु
ekanavatiṣu |