Sanskrit tools

Sanskrit declension


Declension of एकनवतितम ekanavatitama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकनवतितमम् ekanavatitamam
एकनवतितमे ekanavatitame
एकनवतितमानि ekanavatitamāni
Vocative एकनवतितम ekanavatitama
एकनवतितमे ekanavatitame
एकनवतितमानि ekanavatitamāni
Accusative एकनवतितमम् ekanavatitamam
एकनवतितमे ekanavatitame
एकनवतितमानि ekanavatitamāni
Instrumental एकनवतितमेन ekanavatitamena
एकनवतितमाभ्याम् ekanavatitamābhyām
एकनवतितमैः ekanavatitamaiḥ
Dative एकनवतितमाय ekanavatitamāya
एकनवतितमाभ्याम् ekanavatitamābhyām
एकनवतितमेभ्यः ekanavatitamebhyaḥ
Ablative एकनवतितमात् ekanavatitamāt
एकनवतितमाभ्याम् ekanavatitamābhyām
एकनवतितमेभ्यः ekanavatitamebhyaḥ
Genitive एकनवतितमस्य ekanavatitamasya
एकनवतितमयोः ekanavatitamayoḥ
एकनवतितमानाम् ekanavatitamānām
Locative एकनवतितमे ekanavatitame
एकनवतितमयोः ekanavatitamayoḥ
एकनवतितमेषु ekanavatitameṣu