| Singular | Dual | Plural |
Nominative |
एकनिपातः
ekanipātaḥ
|
एकनिपातौ
ekanipātau
|
एकनिपाताः
ekanipātāḥ
|
Vocative |
एकनिपात
ekanipāta
|
एकनिपातौ
ekanipātau
|
एकनिपाताः
ekanipātāḥ
|
Accusative |
एकनिपातम्
ekanipātam
|
एकनिपातौ
ekanipātau
|
एकनिपातान्
ekanipātān
|
Instrumental |
एकनिपातेन
ekanipātena
|
एकनिपाताभ्याम्
ekanipātābhyām
|
एकनिपातैः
ekanipātaiḥ
|
Dative |
एकनिपाताय
ekanipātāya
|
एकनिपाताभ्याम्
ekanipātābhyām
|
एकनिपातेभ्यः
ekanipātebhyaḥ
|
Ablative |
एकनिपातात्
ekanipātāt
|
एकनिपाताभ्याम्
ekanipātābhyām
|
एकनिपातेभ्यः
ekanipātebhyaḥ
|
Genitive |
एकनिपातस्य
ekanipātasya
|
एकनिपातयोः
ekanipātayoḥ
|
एकनिपातानाम्
ekanipātānām
|
Locative |
एकनिपाते
ekanipāte
|
एकनिपातयोः
ekanipātayoḥ
|
एकनिपातेषु
ekanipāteṣu
|