Singular | Dual | Plural | |
Nominative |
एकपाता
ekapātā |
एकपाते
ekapāte |
एकपाताः
ekapātāḥ |
Vocative |
एकपाते
ekapāte |
एकपाते
ekapāte |
एकपाताः
ekapātāḥ |
Accusative |
एकपाताम्
ekapātām |
एकपाते
ekapāte |
एकपाताः
ekapātāḥ |
Instrumental |
एकपातया
ekapātayā |
एकपाताभ्याम्
ekapātābhyām |
एकपाताभिः
ekapātābhiḥ |
Dative |
एकपातायै
ekapātāyai |
एकपाताभ्याम्
ekapātābhyām |
एकपाताभ्यः
ekapātābhyaḥ |
Ablative |
एकपातायाः
ekapātāyāḥ |
एकपाताभ्याम्
ekapātābhyām |
एकपाताभ्यः
ekapātābhyaḥ |
Genitive |
एकपातायाः
ekapātāyāḥ |
एकपातयोः
ekapātayoḥ |
एकपातानाम्
ekapātānām |
Locative |
एकपातायाम्
ekapātāyām |
एकपातयोः
ekapātayoḥ |
एकपातासु
ekapātāsu |