Singular | Dual | Plural | |
Nominative |
एकपातः
ekapātaḥ |
एकपातौ
ekapātau |
एकपाताः
ekapātāḥ |
Vocative |
एकपात
ekapāta |
एकपातौ
ekapātau |
एकपाताः
ekapātāḥ |
Accusative |
एकपातम्
ekapātam |
एकपातौ
ekapātau |
एकपातान्
ekapātān |
Instrumental |
एकपातेन
ekapātena |
एकपाताभ्याम्
ekapātābhyām |
एकपातैः
ekapātaiḥ |
Dative |
एकपाताय
ekapātāya |
एकपाताभ्याम्
ekapātābhyām |
एकपातेभ्यः
ekapātebhyaḥ |
Ablative |
एकपातात्
ekapātāt |
एकपाताभ्याम्
ekapātābhyām |
एकपातेभ्यः
ekapātebhyaḥ |
Genitive |
एकपातस्य
ekapātasya |
एकपातयोः
ekapātayoḥ |
एकपातानाम्
ekapātānām |
Locative |
एकपाते
ekapāte |
एकपातयोः
ekapātayoḥ |
एकपातेषु
ekapāteṣu |