Singular | Dual | Plural | |
Nominative |
एकपाति
ekapāti |
एकपातिनी
ekapātinī |
एकपातीनि
ekapātīni |
Vocative |
एकपाति
ekapāti एकपातिन् ekapātin |
एकपातिनी
ekapātinī |
एकपातीनि
ekapātīni |
Accusative |
एकपाति
ekapāti |
एकपातिनी
ekapātinī |
एकपातीनि
ekapātīni |
Instrumental |
एकपातिना
ekapātinā |
एकपातिभ्याम्
ekapātibhyām |
एकपातिभिः
ekapātibhiḥ |
Dative |
एकपातिने
ekapātine |
एकपातिभ्याम्
ekapātibhyām |
एकपातिभ्यः
ekapātibhyaḥ |
Ablative |
एकपातिनः
ekapātinaḥ |
एकपातिभ्याम्
ekapātibhyām |
एकपातिभ्यः
ekapātibhyaḥ |
Genitive |
एकपातिनः
ekapātinaḥ |
एकपातिनोः
ekapātinoḥ |
एकपातिनाम्
ekapātinām |
Locative |
एकपातिनि
ekapātini |
एकपातिनोः
ekapātinoḥ |
एकपातिषु
ekapātiṣu |