| Singular | Dual | Plural |
Nominative |
एकपादिका
ekapādikā
|
एकपादिके
ekapādike
|
एकपादिकाः
ekapādikāḥ
|
Vocative |
एकपादिके
ekapādike
|
एकपादिके
ekapādike
|
एकपादिकाः
ekapādikāḥ
|
Accusative |
एकपादिकाम्
ekapādikām
|
एकपादिके
ekapādike
|
एकपादिकाः
ekapādikāḥ
|
Instrumental |
एकपादिकया
ekapādikayā
|
एकपादिकाभ्याम्
ekapādikābhyām
|
एकपादिकाभिः
ekapādikābhiḥ
|
Dative |
एकपादिकायै
ekapādikāyai
|
एकपादिकाभ्याम्
ekapādikābhyām
|
एकपादिकाभ्यः
ekapādikābhyaḥ
|
Ablative |
एकपादिकायाः
ekapādikāyāḥ
|
एकपादिकाभ्याम्
ekapādikābhyām
|
एकपादिकाभ्यः
ekapādikābhyaḥ
|
Genitive |
एकपादिकायाः
ekapādikāyāḥ
|
एकपादिकयोः
ekapādikayoḥ
|
एकपादिकानाम्
ekapādikānām
|
Locative |
एकपादिकायाम्
ekapādikāyām
|
एकपादिकयोः
ekapādikayoḥ
|
एकपादिकासु
ekapādikāsu
|