| Singular | Dual | Plural |
Nominative |
एकपार्थिवः
ekapārthivaḥ
|
एकपार्थिवौ
ekapārthivau
|
एकपार्थिवाः
ekapārthivāḥ
|
Vocative |
एकपार्थिव
ekapārthiva
|
एकपार्थिवौ
ekapārthivau
|
एकपार्थिवाः
ekapārthivāḥ
|
Accusative |
एकपार्थिवम्
ekapārthivam
|
एकपार्थिवौ
ekapārthivau
|
एकपार्थिवान्
ekapārthivān
|
Instrumental |
एकपार्थिवेन
ekapārthivena
|
एकपार्थिवाभ्याम्
ekapārthivābhyām
|
एकपार्थिवैः
ekapārthivaiḥ
|
Dative |
एकपार्थिवाय
ekapārthivāya
|
एकपार्थिवाभ्याम्
ekapārthivābhyām
|
एकपार्थिवेभ्यः
ekapārthivebhyaḥ
|
Ablative |
एकपार्थिवात्
ekapārthivāt
|
एकपार्थिवाभ्याम्
ekapārthivābhyām
|
एकपार्थिवेभ्यः
ekapārthivebhyaḥ
|
Genitive |
एकपार्थिवस्य
ekapārthivasya
|
एकपार्थिवयोः
ekapārthivayoḥ
|
एकपार्थिवानाम्
ekapārthivānām
|
Locative |
एकपार्थिवे
ekapārthive
|
एकपार्थिवयोः
ekapārthivayoḥ
|
एकपार्थिवेषु
ekapārthiveṣu
|